The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Catuṣpariṣat sūtra »»
catuṣpariṣat sūtram
1| bodhisattvo bhagavān urubilvāyāṁ vihāraṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṁ cittaṁ abhinirnāmayatyanekavidham ṛddhiviṣayaṁ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṁ jñānadarśanena pratyanubhavati | tiraskuḍyaṁ tiraḥśailaṁ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṁ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṁgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṁ mahardhikau evaṁ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |
4| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṁ pratyanubhavati |
5| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati so'nekavidhaṁ pūrvenivāsaṁsamanusmarati |
7| tadyathaikāṁ jātiṁ dve tisraścatasraḥ yāvad anekānapi saṁvartakalpān samanusmarati |
8| iti bodhisattvo bhagavāṁ uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme pūrvenivāsaṁ samanusmarati |
9| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṁtamānuṣeṇaubhayām śṛṇoti mānuṣāṁśca ye vā dūre ye vāntike |
11| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryā madhyame yāme divyaśrotrajñānaṁ pratyanubhavati |
12| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṁ cittam abhinirnāmayati |
14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṁ prajānāti |
15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt paraṁ maraṇād apāyadurgativinipātam narakeṣūpapadyante |
16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |
17| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṁ rātryā madhyame yāme divyacakṣurjñānaṁ pratyanubhavati|
18| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṁ parapudgalānaṁ vitarkitaṁ vicaritaṁ manasā mānasaṁ yathābhūtaṁ prajānāti|sarāgacittaṁ sarāgaṁ cittam iti yathābhūtaṁ prajānāti|
vigatarāgaṁ vigatarāgaṁ iti yathābhūtaṁ prajānāti|sadveṣaṁ vigatadveṣaṁ samoham vigatamohaṁ vikṣiptaṁ saṁkṣiptaṁ līnaṁ pragṛhitam
uddhataṁ anuddhataṁ avyupaśāntaṁ vyupaśantaṁ samāhitaṁ asamāhitam abhāvitaṁ bhāvitaṁ avimuktaṁ cittam avimuktaṁ cittaṁ iti yathābhūtaṁ prajānāti|
21| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ paścime yāmecetaḥparyāyajñānaṁ pratyanubhavati|
22| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati|
23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṁ cittam abhinirnāmayati|
24| idaṁ duḥkham āryasatyam iti yathābhūtaṁ prajānāti| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṁ prajānāti| tasyaivaṁ jānata evaṁ paśyataḥ kāmāsravāccittaṁ vimucyate|bhavāsravād avidyāsravāccittaṁ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṁ bhavati|
kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmīti|
25|iti bhagavān urubilvayāṁ viharaṁ nadyā nairaṁjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṁbuddhabodhis tejodhātuṁ samapannaḥ|
Links:
[1] http://dsbc.uwest.edu/node/7617
[2] http://dsbc.uwest.edu/node/3952
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập