The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Catuṣpariṣat sūtra »»
catuṣpariṣat sūtram
1| bodhisattvo bhagavān urubilvāyāṁ vihāraṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṁ cittaṁ abhinirnāmayatyanekavidham ṛddhiviṣayaṁ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṁ jñānadarśanena pratyanubhavati | tiraskuḍyaṁ tiraḥśailaṁ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṁ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṁgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṁ mahardhikau evaṁ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |
4| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṁ pratyanubhavati |
5| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati so'nekavidhaṁ pūrvenivāsaṁsamanusmarati |
7| tadyathaikāṁ jātiṁ dve tisraścatasraḥ yāvad anekānapi saṁvartakalpān samanusmarati |
8| iti bodhisattvo bhagavāṁ uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme pūrvenivāsaṁ samanusmarati |
9| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṁtamānuṣeṇaubhayām śṛṇoti mānuṣāṁśca ye vā dūre ye vāntike |
11| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryā madhyame yāme divyaśrotrajñānaṁ pratyanubhavati |
12| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṁ cittam abhinirnāmayati |
14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṁ prajānāti |
15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt paraṁ maraṇād apāyadurgativinipātam narakeṣūpapadyante |
16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |
17| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṁ rātryā madhyame yāme divyacakṣurjñānaṁ pratyanubhavati|
18| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṁ parapudgalānaṁ vitarkitaṁ vicaritaṁ manasā mānasaṁ yathābhūtaṁ prajānāti|sarāgacittaṁ sarāgaṁ cittam iti yathābhūtaṁ prajānāti|
vigatarāgaṁ vigatarāgaṁ iti yathābhūtaṁ prajānāti|sadveṣaṁ vigatadveṣaṁ samoham vigatamohaṁ vikṣiptaṁ saṁkṣiptaṁ līnaṁ pragṛhitam
uddhataṁ anuddhataṁ avyupaśāntaṁ vyupaśantaṁ samāhitaṁ asamāhitam abhāvitaṁ bhāvitaṁ avimuktaṁ cittam avimuktaṁ cittaṁ iti yathābhūtaṁ prajānāti|
21| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ paścime yāmecetaḥparyāyajñānaṁ pratyanubhavati|
22| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati|
23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṁ cittam abhinirnāmayati|
24| idaṁ duḥkham āryasatyam iti yathābhūtaṁ prajānāti| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṁ prajānāti| tasyaivaṁ jānata evaṁ paśyataḥ kāmāsravāccittaṁ vimucyate|bhavāsravād avidyāsravāccittaṁ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṁ bhavati|
kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmīti|
25|iti bhagavān urubilvayāṁ viharaṁ nadyā nairaṁjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṁbuddhabodhis tejodhātuṁ samapannaḥ|
Links:
[1] http://dsbc.uwest.edu/node/7617
[2] http://dsbc.uwest.edu/node/3952
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập